| Singular | Dual | Plural |
Nominative |
नग्नीकरणम्
nagnīkaraṇam
|
नग्नीकरणे
nagnīkaraṇe
|
नग्नीकरणानि
nagnīkaraṇāni
|
Vocative |
नग्नीकरण
nagnīkaraṇa
|
नग्नीकरणे
nagnīkaraṇe
|
नग्नीकरणानि
nagnīkaraṇāni
|
Accusative |
नग्नीकरणम्
nagnīkaraṇam
|
नग्नीकरणे
nagnīkaraṇe
|
नग्नीकरणानि
nagnīkaraṇāni
|
Instrumental |
नग्नीकरणेन
nagnīkaraṇena
|
नग्नीकरणाभ्याम्
nagnīkaraṇābhyām
|
नग्नीकरणैः
nagnīkaraṇaiḥ
|
Dative |
नग्नीकरणाय
nagnīkaraṇāya
|
नग्नीकरणाभ्याम्
nagnīkaraṇābhyām
|
नग्नीकरणेभ्यः
nagnīkaraṇebhyaḥ
|
Ablative |
नग्नीकरणात्
nagnīkaraṇāt
|
नग्नीकरणाभ्याम्
nagnīkaraṇābhyām
|
नग्नीकरणेभ्यः
nagnīkaraṇebhyaḥ
|
Genitive |
नग्नीकरणस्य
nagnīkaraṇasya
|
नग्नीकरणयोः
nagnīkaraṇayoḥ
|
नग्नीकरणानाम्
nagnīkaraṇānām
|
Locative |
नग्नीकरणे
nagnīkaraṇe
|
नग्नीकरणयोः
nagnīkaraṇayoḥ
|
नग्नीकरणेषु
nagnīkaraṇeṣu
|