Sanskrit tools

Sanskrit declension


Declension of नग्नीकृता nagnīkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नग्नीकृता nagnīkṛtā
नग्नीकृते nagnīkṛte
नग्नीकृताः nagnīkṛtāḥ
Vocative नग्नीकृते nagnīkṛte
नग्नीकृते nagnīkṛte
नग्नीकृताः nagnīkṛtāḥ
Accusative नग्नीकृताम् nagnīkṛtām
नग्नीकृते nagnīkṛte
नग्नीकृताः nagnīkṛtāḥ
Instrumental नग्नीकृतया nagnīkṛtayā
नग्नीकृताभ्याम् nagnīkṛtābhyām
नग्नीकृताभिः nagnīkṛtābhiḥ
Dative नग्नीकृतायै nagnīkṛtāyai
नग्नीकृताभ्याम् nagnīkṛtābhyām
नग्नीकृताभ्यः nagnīkṛtābhyaḥ
Ablative नग्नीकृतायाः nagnīkṛtāyāḥ
नग्नीकृताभ्याम् nagnīkṛtābhyām
नग्नीकृताभ्यः nagnīkṛtābhyaḥ
Genitive नग्नीकृतायाः nagnīkṛtāyāḥ
नग्नीकृतयोः nagnīkṛtayoḥ
नग्नीकृतानाम् nagnīkṛtānām
Locative नग्नीकृतायाम् nagnīkṛtāyām
नग्नीकृतयोः nagnīkṛtayoḥ
नग्नीकृतासु nagnīkṛtāsu