Sanskrit tools

Sanskrit declension


Declension of नग्नीकृत nagnīkṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नग्नीकृतम् nagnīkṛtam
नग्नीकृते nagnīkṛte
नग्नीकृतानि nagnīkṛtāni
Vocative नग्नीकृत nagnīkṛta
नग्नीकृते nagnīkṛte
नग्नीकृतानि nagnīkṛtāni
Accusative नग्नीकृतम् nagnīkṛtam
नग्नीकृते nagnīkṛte
नग्नीकृतानि nagnīkṛtāni
Instrumental नग्नीकृतेन nagnīkṛtena
नग्नीकृताभ्याम् nagnīkṛtābhyām
नग्नीकृतैः nagnīkṛtaiḥ
Dative नग्नीकृताय nagnīkṛtāya
नग्नीकृताभ्याम् nagnīkṛtābhyām
नग्नीकृतेभ्यः nagnīkṛtebhyaḥ
Ablative नग्नीकृतात् nagnīkṛtāt
नग्नीकृताभ्याम् nagnīkṛtābhyām
नग्नीकृतेभ्यः nagnīkṛtebhyaḥ
Genitive नग्नीकृतस्य nagnīkṛtasya
नग्नीकृतयोः nagnīkṛtayoḥ
नग्नीकृतानाम् nagnīkṛtānām
Locative नग्नीकृते nagnīkṛte
नग्नीकृतयोः nagnīkṛtayoḥ
नग्नीकृतेषु nagnīkṛteṣu