| Singular | Dual | Plural |
Nominative |
नञर्थवादः
nañarthavādaḥ
|
नञर्थवादौ
nañarthavādau
|
नञर्थवादाः
nañarthavādāḥ
|
Vocative |
नञर्थवाद
nañarthavāda
|
नञर्थवादौ
nañarthavādau
|
नञर्थवादाः
nañarthavādāḥ
|
Accusative |
नञर्थवादम्
nañarthavādam
|
नञर्थवादौ
nañarthavādau
|
नञर्थवादान्
nañarthavādān
|
Instrumental |
नञर्थवादेन
nañarthavādena
|
नञर्थवादाभ्याम्
nañarthavādābhyām
|
नञर्थवादैः
nañarthavādaiḥ
|
Dative |
नञर्थवादाय
nañarthavādāya
|
नञर्थवादाभ्याम्
nañarthavādābhyām
|
नञर्थवादेभ्यः
nañarthavādebhyaḥ
|
Ablative |
नञर्थवादात्
nañarthavādāt
|
नञर्थवादाभ्याम्
nañarthavādābhyām
|
नञर्थवादेभ्यः
nañarthavādebhyaḥ
|
Genitive |
नञर्थवादस्य
nañarthavādasya
|
नञर्थवादयोः
nañarthavādayoḥ
|
नञर्थवादानाम्
nañarthavādānām
|
Locative |
नञर्थवादे
nañarthavāde
|
नञर्थवादयोः
nañarthavādayoḥ
|
नञर्थवादेषु
nañarthavādeṣu
|