Sanskrit tools

Sanskrit declension


Declension of नञर्थवाद nañarthavāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नञर्थवादः nañarthavādaḥ
नञर्थवादौ nañarthavādau
नञर्थवादाः nañarthavādāḥ
Vocative नञर्थवाद nañarthavāda
नञर्थवादौ nañarthavādau
नञर्थवादाः nañarthavādāḥ
Accusative नञर्थवादम् nañarthavādam
नञर्थवादौ nañarthavādau
नञर्थवादान् nañarthavādān
Instrumental नञर्थवादेन nañarthavādena
नञर्थवादाभ्याम् nañarthavādābhyām
नञर्थवादैः nañarthavādaiḥ
Dative नञर्थवादाय nañarthavādāya
नञर्थवादाभ्याम् nañarthavādābhyām
नञर्थवादेभ्यः nañarthavādebhyaḥ
Ablative नञर्थवादात् nañarthavādāt
नञर्थवादाभ्याम् nañarthavādābhyām
नञर्थवादेभ्यः nañarthavādebhyaḥ
Genitive नञर्थवादस्य nañarthavādasya
नञर्थवादयोः nañarthavādayoḥ
नञर्थवादानाम् nañarthavādānām
Locative नञर्थवादे nañarthavāde
नञर्थवादयोः nañarthavādayoḥ
नञर्थवादेषु nañarthavādeṣu