Singular | Dual | Plural | |
Nominative |
नञर्थवादविवृतिः
nañarthavādavivṛtiḥ |
नञर्थवादविवृती
nañarthavādavivṛtī |
नञर्थवादविवृतयः
nañarthavādavivṛtayaḥ |
Vocative |
नञर्थवादविवृते
nañarthavādavivṛte |
नञर्थवादविवृती
nañarthavādavivṛtī |
नञर्थवादविवृतयः
nañarthavādavivṛtayaḥ |
Accusative |
नञर्थवादविवृतिम्
nañarthavādavivṛtim |
नञर्थवादविवृती
nañarthavādavivṛtī |
नञर्थवादविवृतीः
nañarthavādavivṛtīḥ |
Instrumental |
नञर्थवादविवृत्या
nañarthavādavivṛtyā |
नञर्थवादविवृतिभ्याम्
nañarthavādavivṛtibhyām |
नञर्थवादविवृतिभिः
nañarthavādavivṛtibhiḥ |
Dative |
नञर्थवादविवृतये
nañarthavādavivṛtaye नञर्थवादविवृत्यै nañarthavādavivṛtyai |
नञर्थवादविवृतिभ्याम्
nañarthavādavivṛtibhyām |
नञर्थवादविवृतिभ्यः
nañarthavādavivṛtibhyaḥ |
Ablative |
नञर्थवादविवृतेः
nañarthavādavivṛteḥ नञर्थवादविवृत्याः nañarthavādavivṛtyāḥ |
नञर्थवादविवृतिभ्याम्
nañarthavādavivṛtibhyām |
नञर्थवादविवृतिभ्यः
nañarthavādavivṛtibhyaḥ |
Genitive |
नञर्थवादविवृतेः
nañarthavādavivṛteḥ नञर्थवादविवृत्याः nañarthavādavivṛtyāḥ |
नञर्थवादविवृत्योः
nañarthavādavivṛtyoḥ |
नञर्थवादविवृतीनाम्
nañarthavādavivṛtīnām |
Locative |
नञर्थवादविवृतौ
nañarthavādavivṛtau नञर्थवादविवृत्याम् nañarthavādavivṛtyām |
नञर्थवादविवृत्योः
nañarthavādavivṛtyoḥ |
नञर्थवादविवृतिषु
nañarthavādavivṛtiṣu |