Sanskrit tools

Sanskrit declension


Declension of नञर्थवादविवृति nañarthavādavivṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नञर्थवादविवृतिः nañarthavādavivṛtiḥ
नञर्थवादविवृती nañarthavādavivṛtī
नञर्थवादविवृतयः nañarthavādavivṛtayaḥ
Vocative नञर्थवादविवृते nañarthavādavivṛte
नञर्थवादविवृती nañarthavādavivṛtī
नञर्थवादविवृतयः nañarthavādavivṛtayaḥ
Accusative नञर्थवादविवृतिम् nañarthavādavivṛtim
नञर्थवादविवृती nañarthavādavivṛtī
नञर्थवादविवृतीः nañarthavādavivṛtīḥ
Instrumental नञर्थवादविवृत्या nañarthavādavivṛtyā
नञर्थवादविवृतिभ्याम् nañarthavādavivṛtibhyām
नञर्थवादविवृतिभिः nañarthavādavivṛtibhiḥ
Dative नञर्थवादविवृतये nañarthavādavivṛtaye
नञर्थवादविवृत्यै nañarthavādavivṛtyai
नञर्थवादविवृतिभ्याम् nañarthavādavivṛtibhyām
नञर्थवादविवृतिभ्यः nañarthavādavivṛtibhyaḥ
Ablative नञर्थवादविवृतेः nañarthavādavivṛteḥ
नञर्थवादविवृत्याः nañarthavādavivṛtyāḥ
नञर्थवादविवृतिभ्याम् nañarthavādavivṛtibhyām
नञर्थवादविवृतिभ्यः nañarthavādavivṛtibhyaḥ
Genitive नञर्थवादविवृतेः nañarthavādavivṛteḥ
नञर्थवादविवृत्याः nañarthavādavivṛtyāḥ
नञर्थवादविवृत्योः nañarthavādavivṛtyoḥ
नञर्थवादविवृतीनाम् nañarthavādavivṛtīnām
Locative नञर्थवादविवृतौ nañarthavādavivṛtau
नञर्थवादविवृत्याम् nañarthavādavivṛtyām
नञर्थवादविवृत्योः nañarthavādavivṛtyoḥ
नञर्थवादविवृतिषु nañarthavādavivṛtiṣu