Sanskrit tools

Sanskrit declension


Declension of नञ्सूत्रार्थवाद nañsūtrārthavāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नञ्सूत्रार्थवादः nañsūtrārthavādaḥ
नञ्सूत्रार्थवादौ nañsūtrārthavādau
नञ्सूत्रार्थवादाः nañsūtrārthavādāḥ
Vocative नञ्सूत्रार्थवाद nañsūtrārthavāda
नञ्सूत्रार्थवादौ nañsūtrārthavādau
नञ्सूत्रार्थवादाः nañsūtrārthavādāḥ
Accusative नञ्सूत्रार्थवादम् nañsūtrārthavādam
नञ्सूत्रार्थवादौ nañsūtrārthavādau
नञ्सूत्रार्थवादान् nañsūtrārthavādān
Instrumental नञ्सूत्रार्थवादेन nañsūtrārthavādena
नञ्सूत्रार्थवादाभ्याम् nañsūtrārthavādābhyām
नञ्सूत्रार्थवादैः nañsūtrārthavādaiḥ
Dative नञ्सूत्रार्थवादाय nañsūtrārthavādāya
नञ्सूत्रार्थवादाभ्याम् nañsūtrārthavādābhyām
नञ्सूत्रार्थवादेभ्यः nañsūtrārthavādebhyaḥ
Ablative नञ्सूत्रार्थवादात् nañsūtrārthavādāt
नञ्सूत्रार्थवादाभ्याम् nañsūtrārthavādābhyām
नञ्सूत्रार्थवादेभ्यः nañsūtrārthavādebhyaḥ
Genitive नञ्सूत्रार्थवादस्य nañsūtrārthavādasya
नञ्सूत्रार्थवादयोः nañsūtrārthavādayoḥ
नञ्सूत्रार्थवादानाम् nañsūtrārthavādānām
Locative नञ्सूत्रार्थवादे nañsūtrārthavāde
नञ्सूत्रार्थवादयोः nañsūtrārthavādayoḥ
नञ्सूत्रार्थवादेषु nañsūtrārthavādeṣu