Singular | Dual | Plural | |
Nominative |
नटगतिः
naṭagatiḥ |
नटगती
naṭagatī |
नटगतयः
naṭagatayaḥ |
Vocative |
नटगते
naṭagate |
नटगती
naṭagatī |
नटगतयः
naṭagatayaḥ |
Accusative |
नटगतिम्
naṭagatim |
नटगती
naṭagatī |
नटगतीः
naṭagatīḥ |
Instrumental |
नटगत्या
naṭagatyā |
नटगतिभ्याम्
naṭagatibhyām |
नटगतिभिः
naṭagatibhiḥ |
Dative |
नटगतये
naṭagataye नटगत्यै naṭagatyai |
नटगतिभ्याम्
naṭagatibhyām |
नटगतिभ्यः
naṭagatibhyaḥ |
Ablative |
नटगतेः
naṭagateḥ नटगत्याः naṭagatyāḥ |
नटगतिभ्याम्
naṭagatibhyām |
नटगतिभ्यः
naṭagatibhyaḥ |
Genitive |
नटगतेः
naṭagateḥ नटगत्याः naṭagatyāḥ |
नटगत्योः
naṭagatyoḥ |
नटगतीनाम्
naṭagatīnām |
Locative |
नटगतौ
naṭagatau नटगत्याम् naṭagatyām |
नटगत्योः
naṭagatyoḥ |
नटगतिषु
naṭagatiṣu |