Sanskrit tools

Sanskrit declension


Declension of नटचर्या naṭacaryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नटचर्या naṭacaryā
नटचर्ये naṭacarye
नटचर्याः naṭacaryāḥ
Vocative नटचर्ये naṭacarye
नटचर्ये naṭacarye
नटचर्याः naṭacaryāḥ
Accusative नटचर्याम् naṭacaryām
नटचर्ये naṭacarye
नटचर्याः naṭacaryāḥ
Instrumental नटचर्यया naṭacaryayā
नटचर्याभ्याम् naṭacaryābhyām
नटचर्याभिः naṭacaryābhiḥ
Dative नटचर्यायै naṭacaryāyai
नटचर्याभ्याम् naṭacaryābhyām
नटचर्याभ्यः naṭacaryābhyaḥ
Ablative नटचर्यायाः naṭacaryāyāḥ
नटचर्याभ्याम् naṭacaryābhyām
नटचर्याभ्यः naṭacaryābhyaḥ
Genitive नटचर्यायाः naṭacaryāyāḥ
नटचर्ययोः naṭacaryayoḥ
नटचर्याणाम् naṭacaryāṇām
Locative नटचर्यायाम् naṭacaryāyām
नटचर्ययोः naṭacaryayoḥ
नटचर्यासु naṭacaryāsu