| Singular | Dual | Plural |
Nominative |
नटचर्या
naṭacaryā
|
नटचर्ये
naṭacarye
|
नटचर्याः
naṭacaryāḥ
|
Vocative |
नटचर्ये
naṭacarye
|
नटचर्ये
naṭacarye
|
नटचर्याः
naṭacaryāḥ
|
Accusative |
नटचर्याम्
naṭacaryām
|
नटचर्ये
naṭacarye
|
नटचर्याः
naṭacaryāḥ
|
Instrumental |
नटचर्यया
naṭacaryayā
|
नटचर्याभ्याम्
naṭacaryābhyām
|
नटचर्याभिः
naṭacaryābhiḥ
|
Dative |
नटचर्यायै
naṭacaryāyai
|
नटचर्याभ्याम्
naṭacaryābhyām
|
नटचर्याभ्यः
naṭacaryābhyaḥ
|
Ablative |
नटचर्यायाः
naṭacaryāyāḥ
|
नटचर्याभ्याम्
naṭacaryābhyām
|
नटचर्याभ्यः
naṭacaryābhyaḥ
|
Genitive |
नटचर्यायाः
naṭacaryāyāḥ
|
नटचर्ययोः
naṭacaryayoḥ
|
नटचर्याणाम्
naṭacaryāṇām
|
Locative |
नटचर्यायाम्
naṭacaryāyām
|
नटचर्ययोः
naṭacaryayoḥ
|
नटचर्यासु
naṭacaryāsu
|