Sanskrit tools

Sanskrit declension


Declension of नटपर्ण naṭaparṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नटपर्णम् naṭaparṇam
नटपर्णे naṭaparṇe
नटपर्णानि naṭaparṇāni
Vocative नटपर्ण naṭaparṇa
नटपर्णे naṭaparṇe
नटपर्णानि naṭaparṇāni
Accusative नटपर्णम् naṭaparṇam
नटपर्णे naṭaparṇe
नटपर्णानि naṭaparṇāni
Instrumental नटपर्णेन naṭaparṇena
नटपर्णाभ्याम् naṭaparṇābhyām
नटपर्णैः naṭaparṇaiḥ
Dative नटपर्णाय naṭaparṇāya
नटपर्णाभ्याम् naṭaparṇābhyām
नटपर्णेभ्यः naṭaparṇebhyaḥ
Ablative नटपर्णात् naṭaparṇāt
नटपर्णाभ्याम् naṭaparṇābhyām
नटपर्णेभ्यः naṭaparṇebhyaḥ
Genitive नटपर्णस्य naṭaparṇasya
नटपर्णयोः naṭaparṇayoḥ
नटपर्णानाम् naṭaparṇānām
Locative नटपर्णे naṭaparṇe
नटपर्णयोः naṭaparṇayoḥ
नटपर्णेषु naṭaparṇeṣu