Sanskrit tools

Sanskrit declension


Declension of नटश्रेष्ठ naṭaśreṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नटश्रेष्ठः naṭaśreṣṭhaḥ
नटश्रेष्ठौ naṭaśreṣṭhau
नटश्रेष्ठाः naṭaśreṣṭhāḥ
Vocative नटश्रेष्ठ naṭaśreṣṭha
नटश्रेष्ठौ naṭaśreṣṭhau
नटश्रेष्ठाः naṭaśreṣṭhāḥ
Accusative नटश्रेष्ठम् naṭaśreṣṭham
नटश्रेष्ठौ naṭaśreṣṭhau
नटश्रेष्ठान् naṭaśreṣṭhān
Instrumental नटश्रेष्ठेन naṭaśreṣṭhena
नटश्रेष्ठाभ्याम् naṭaśreṣṭhābhyām
नटश्रेष्ठैः naṭaśreṣṭhaiḥ
Dative नटश्रेष्ठाय naṭaśreṣṭhāya
नटश्रेष्ठाभ्याम् naṭaśreṣṭhābhyām
नटश्रेष्ठेभ्यः naṭaśreṣṭhebhyaḥ
Ablative नटश्रेष्ठात् naṭaśreṣṭhāt
नटश्रेष्ठाभ्याम् naṭaśreṣṭhābhyām
नटश्रेष्ठेभ्यः naṭaśreṣṭhebhyaḥ
Genitive नटश्रेष्ठस्य naṭaśreṣṭhasya
नटश्रेष्ठयोः naṭaśreṣṭhayoḥ
नटश्रेष्ठानाम् naṭaśreṣṭhānām
Locative नटश्रेष्ठे naṭaśreṣṭhe
नटश्रेष्ठयोः naṭaśreṣṭhayoḥ
नटश्रेष्ठेषु naṭaśreṣṭheṣu