| Singular | Dual | Plural |
Nominative |
नटश्रेष्ठः
naṭaśreṣṭhaḥ
|
नटश्रेष्ठौ
naṭaśreṣṭhau
|
नटश्रेष्ठाः
naṭaśreṣṭhāḥ
|
Vocative |
नटश्रेष्ठ
naṭaśreṣṭha
|
नटश्रेष्ठौ
naṭaśreṣṭhau
|
नटश्रेष्ठाः
naṭaśreṣṭhāḥ
|
Accusative |
नटश्रेष्ठम्
naṭaśreṣṭham
|
नटश्रेष्ठौ
naṭaśreṣṭhau
|
नटश्रेष्ठान्
naṭaśreṣṭhān
|
Instrumental |
नटश्रेष्ठेन
naṭaśreṣṭhena
|
नटश्रेष्ठाभ्याम्
naṭaśreṣṭhābhyām
|
नटश्रेष्ठैः
naṭaśreṣṭhaiḥ
|
Dative |
नटश्रेष्ठाय
naṭaśreṣṭhāya
|
नटश्रेष्ठाभ्याम्
naṭaśreṣṭhābhyām
|
नटश्रेष्ठेभ्यः
naṭaśreṣṭhebhyaḥ
|
Ablative |
नटश्रेष्ठात्
naṭaśreṣṭhāt
|
नटश्रेष्ठाभ्याम्
naṭaśreṣṭhābhyām
|
नटश्रेष्ठेभ्यः
naṭaśreṣṭhebhyaḥ
|
Genitive |
नटश्रेष्ठस्य
naṭaśreṣṭhasya
|
नटश्रेष्ठयोः
naṭaśreṣṭhayoḥ
|
नटश्रेष्ठानाम्
naṭaśreṣṭhānām
|
Locative |
नटश्रेष्ठे
naṭaśreṣṭhe
|
नटश्रेष्ठयोः
naṭaśreṣṭhayoḥ
|
नटश्रेष्ठेषु
naṭaśreṣṭheṣu
|