| Singular | Dual | Plural |
Nominative |
नटसंज्ञकः
naṭasaṁjñakaḥ
|
नटसंज्ञकौ
naṭasaṁjñakau
|
नटसंज्ञकाः
naṭasaṁjñakāḥ
|
Vocative |
नटसंज्ञक
naṭasaṁjñaka
|
नटसंज्ञकौ
naṭasaṁjñakau
|
नटसंज्ञकाः
naṭasaṁjñakāḥ
|
Accusative |
नटसंज्ञकम्
naṭasaṁjñakam
|
नटसंज्ञकौ
naṭasaṁjñakau
|
नटसंज्ञकान्
naṭasaṁjñakān
|
Instrumental |
नटसंज्ञकेन
naṭasaṁjñakena
|
नटसंज्ञकाभ्याम्
naṭasaṁjñakābhyām
|
नटसंज्ञकैः
naṭasaṁjñakaiḥ
|
Dative |
नटसंज्ञकाय
naṭasaṁjñakāya
|
नटसंज्ञकाभ्याम्
naṭasaṁjñakābhyām
|
नटसंज्ञकेभ्यः
naṭasaṁjñakebhyaḥ
|
Ablative |
नटसंज्ञकात्
naṭasaṁjñakāt
|
नटसंज्ञकाभ्याम्
naṭasaṁjñakābhyām
|
नटसंज्ञकेभ्यः
naṭasaṁjñakebhyaḥ
|
Genitive |
नटसंज्ञकस्य
naṭasaṁjñakasya
|
नटसंज्ञकयोः
naṭasaṁjñakayoḥ
|
नटसंज्ञकानाम्
naṭasaṁjñakānām
|
Locative |
नटसंज्ञके
naṭasaṁjñake
|
नटसंज्ञकयोः
naṭasaṁjñakayoḥ
|
नटसंज्ञकेषु
naṭasaṁjñakeṣu
|