Sanskrit tools

Sanskrit declension


Declension of नटेश्वर naṭeśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नटेश्वरः naṭeśvaraḥ
नटेश्वरौ naṭeśvarau
नटेश्वराः naṭeśvarāḥ
Vocative नटेश्वर naṭeśvara
नटेश्वरौ naṭeśvarau
नटेश्वराः naṭeśvarāḥ
Accusative नटेश्वरम् naṭeśvaram
नटेश्वरौ naṭeśvarau
नटेश्वरान् naṭeśvarān
Instrumental नटेश्वरेण naṭeśvareṇa
नटेश्वराभ्याम् naṭeśvarābhyām
नटेश्वरैः naṭeśvaraiḥ
Dative नटेश्वराय naṭeśvarāya
नटेश्वराभ्याम् naṭeśvarābhyām
नटेश्वरेभ्यः naṭeśvarebhyaḥ
Ablative नटेश्वरात् naṭeśvarāt
नटेश्वराभ्याम् naṭeśvarābhyām
नटेश्वरेभ्यः naṭeśvarebhyaḥ
Genitive नटेश्वरस्य naṭeśvarasya
नटेश्वरयोः naṭeśvarayoḥ
नटेश्वराणाम् naṭeśvarāṇām
Locative नटेश्वरे naṭeśvare
नटेश्वरयोः naṭeśvarayoḥ
नटेश्वरेषु naṭeśvareṣu