| Singular | Dual | Plural |
Nominative |
नटेश्वरः
naṭeśvaraḥ
|
नटेश्वरौ
naṭeśvarau
|
नटेश्वराः
naṭeśvarāḥ
|
Vocative |
नटेश्वर
naṭeśvara
|
नटेश्वरौ
naṭeśvarau
|
नटेश्वराः
naṭeśvarāḥ
|
Accusative |
नटेश्वरम्
naṭeśvaram
|
नटेश्वरौ
naṭeśvarau
|
नटेश्वरान्
naṭeśvarān
|
Instrumental |
नटेश्वरेण
naṭeśvareṇa
|
नटेश्वराभ्याम्
naṭeśvarābhyām
|
नटेश्वरैः
naṭeśvaraiḥ
|
Dative |
नटेश्वराय
naṭeśvarāya
|
नटेश्वराभ्याम्
naṭeśvarābhyām
|
नटेश्वरेभ्यः
naṭeśvarebhyaḥ
|
Ablative |
नटेश्वरात्
naṭeśvarāt
|
नटेश्वराभ्याम्
naṭeśvarābhyām
|
नटेश्वरेभ्यः
naṭeśvarebhyaḥ
|
Genitive |
नटेश्वरस्य
naṭeśvarasya
|
नटेश्वरयोः
naṭeśvarayoḥ
|
नटेश्वराणाम्
naṭeśvarāṇām
|
Locative |
नटेश्वरे
naṭeśvare
|
नटेश्वरयोः
naṭeśvarayoḥ
|
नटेश्वरेषु
naṭeśvareṣu
|