| Singular | Dual | Plural |
Nominative |
नटनानन्दनाथः
naṭanānandanāthaḥ
|
नटनानन्दनाथौ
naṭanānandanāthau
|
नटनानन्दनाथाः
naṭanānandanāthāḥ
|
Vocative |
नटनानन्दनाथ
naṭanānandanātha
|
नटनानन्दनाथौ
naṭanānandanāthau
|
नटनानन्दनाथाः
naṭanānandanāthāḥ
|
Accusative |
नटनानन्दनाथम्
naṭanānandanātham
|
नटनानन्दनाथौ
naṭanānandanāthau
|
नटनानन्दनाथान्
naṭanānandanāthān
|
Instrumental |
नटनानन्दनाथेन
naṭanānandanāthena
|
नटनानन्दनाथाभ्याम्
naṭanānandanāthābhyām
|
नटनानन्दनाथैः
naṭanānandanāthaiḥ
|
Dative |
नटनानन्दनाथाय
naṭanānandanāthāya
|
नटनानन्दनाथाभ्याम्
naṭanānandanāthābhyām
|
नटनानन्दनाथेभ्यः
naṭanānandanāthebhyaḥ
|
Ablative |
नटनानन्दनाथात्
naṭanānandanāthāt
|
नटनानन्दनाथाभ्याम्
naṭanānandanāthābhyām
|
नटनानन्दनाथेभ्यः
naṭanānandanāthebhyaḥ
|
Genitive |
नटनानन्दनाथस्य
naṭanānandanāthasya
|
नटनानन्दनाथयोः
naṭanānandanāthayoḥ
|
नटनानन्दनाथानाम्
naṭanānandanāthānām
|
Locative |
नटनानन्दनाथे
naṭanānandanāthe
|
नटनानन्दनाथयोः
naṭanānandanāthayoḥ
|
नटनानन्दनाथेषु
naṭanānandanātheṣu
|