Singular | Dual | Plural | |
Nominative |
नट्या
naṭyā |
नट्ये
naṭye |
नट्याः
naṭyāḥ |
Vocative |
नट्ये
naṭye |
नट्ये
naṭye |
नट्याः
naṭyāḥ |
Accusative |
नट्याम्
naṭyām |
नट्ये
naṭye |
नट्याः
naṭyāḥ |
Instrumental |
नट्यया
naṭyayā |
नट्याभ्याम्
naṭyābhyām |
नट्याभिः
naṭyābhiḥ |
Dative |
नट्यायै
naṭyāyai |
नट्याभ्याम्
naṭyābhyām |
नट्याभ्यः
naṭyābhyaḥ |
Ablative |
नट्यायाः
naṭyāyāḥ |
नट्याभ्याम्
naṭyābhyām |
नट्याभ्यः
naṭyābhyaḥ |
Genitive |
नट्यायाः
naṭyāyāḥ |
नट्ययोः
naṭyayoḥ |
नट्यानाम्
naṭyānām |
Locative |
नट्यायाम्
naṭyāyām |
नट्ययोः
naṭyayoḥ |
नट्यासु
naṭyāsu |