Sanskrit tools

Sanskrit declension


Declension of नट्टकल्याण naṭṭakalyāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नट्टकल्याणः naṭṭakalyāṇaḥ
नट्टकल्याणौ naṭṭakalyāṇau
नट्टकल्याणाः naṭṭakalyāṇāḥ
Vocative नट्टकल्याण naṭṭakalyāṇa
नट्टकल्याणौ naṭṭakalyāṇau
नट्टकल्याणाः naṭṭakalyāṇāḥ
Accusative नट्टकल्याणम् naṭṭakalyāṇam
नट्टकल्याणौ naṭṭakalyāṇau
नट्टकल्याणान् naṭṭakalyāṇān
Instrumental नट्टकल्याणेन naṭṭakalyāṇena
नट्टकल्याणाभ्याम् naṭṭakalyāṇābhyām
नट्टकल्याणैः naṭṭakalyāṇaiḥ
Dative नट्टकल्याणाय naṭṭakalyāṇāya
नट्टकल्याणाभ्याम् naṭṭakalyāṇābhyām
नट्टकल्याणेभ्यः naṭṭakalyāṇebhyaḥ
Ablative नट्टकल्याणात् naṭṭakalyāṇāt
नट्टकल्याणाभ्याम् naṭṭakalyāṇābhyām
नट्टकल्याणेभ्यः naṭṭakalyāṇebhyaḥ
Genitive नट्टकल्याणस्य naṭṭakalyāṇasya
नट्टकल्याणयोः naṭṭakalyāṇayoḥ
नट्टकल्याणानाम् naṭṭakalyāṇānām
Locative नट्टकल्याणे naṭṭakalyāṇe
नट्टकल्याणयोः naṭṭakalyāṇayoḥ
नट्टकल्याणेषु naṭṭakalyāṇeṣu