Sanskrit tools

Sanskrit declension


Declension of नट्टनारायण naṭṭanārāyaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नट्टनारायणः naṭṭanārāyaṇaḥ
नट्टनारायणौ naṭṭanārāyaṇau
नट्टनारायणाः naṭṭanārāyaṇāḥ
Vocative नट्टनारायण naṭṭanārāyaṇa
नट्टनारायणौ naṭṭanārāyaṇau
नट्टनारायणाः naṭṭanārāyaṇāḥ
Accusative नट्टनारायणम् naṭṭanārāyaṇam
नट्टनारायणौ naṭṭanārāyaṇau
नट्टनारायणान् naṭṭanārāyaṇān
Instrumental नट्टनारायणेन naṭṭanārāyaṇena
नट्टनारायणाभ्याम् naṭṭanārāyaṇābhyām
नट्टनारायणैः naṭṭanārāyaṇaiḥ
Dative नट्टनारायणाय naṭṭanārāyaṇāya
नट्टनारायणाभ्याम् naṭṭanārāyaṇābhyām
नट्टनारायणेभ्यः naṭṭanārāyaṇebhyaḥ
Ablative नट्टनारायणात् naṭṭanārāyaṇāt
नट्टनारायणाभ्याम् naṭṭanārāyaṇābhyām
नट्टनारायणेभ्यः naṭṭanārāyaṇebhyaḥ
Genitive नट्टनारायणस्य naṭṭanārāyaṇasya
नट्टनारायणयोः naṭṭanārāyaṇayoḥ
नट्टनारायणानाम् naṭṭanārāyaṇānām
Locative नट्टनारायणे naṭṭanārāyaṇe
नट्टनारायणयोः naṭṭanārāyaṇayoḥ
नट्टनारायणेषु naṭṭanārāyaṇeṣu