| Singular | Dual | Plural |
Nominative |
नट्टनारायणः
naṭṭanārāyaṇaḥ
|
नट्टनारायणौ
naṭṭanārāyaṇau
|
नट्टनारायणाः
naṭṭanārāyaṇāḥ
|
Vocative |
नट्टनारायण
naṭṭanārāyaṇa
|
नट्टनारायणौ
naṭṭanārāyaṇau
|
नट्टनारायणाः
naṭṭanārāyaṇāḥ
|
Accusative |
नट्टनारायणम्
naṭṭanārāyaṇam
|
नट्टनारायणौ
naṭṭanārāyaṇau
|
नट्टनारायणान्
naṭṭanārāyaṇān
|
Instrumental |
नट्टनारायणेन
naṭṭanārāyaṇena
|
नट्टनारायणाभ्याम्
naṭṭanārāyaṇābhyām
|
नट्टनारायणैः
naṭṭanārāyaṇaiḥ
|
Dative |
नट्टनारायणाय
naṭṭanārāyaṇāya
|
नट्टनारायणाभ्याम्
naṭṭanārāyaṇābhyām
|
नट्टनारायणेभ्यः
naṭṭanārāyaṇebhyaḥ
|
Ablative |
नट्टनारायणात्
naṭṭanārāyaṇāt
|
नट्टनारायणाभ्याम्
naṭṭanārāyaṇābhyām
|
नट्टनारायणेभ्यः
naṭṭanārāyaṇebhyaḥ
|
Genitive |
नट्टनारायणस्य
naṭṭanārāyaṇasya
|
नट्टनारायणयोः
naṭṭanārāyaṇayoḥ
|
नट्टनारायणानाम्
naṭṭanārāyaṇānām
|
Locative |
नट्टनारायणे
naṭṭanārāyaṇe
|
नट्टनारायणयोः
naṭṭanārāyaṇayoḥ
|
नट्टनारायणेषु
naṭṭanārāyaṇeṣu
|