Singular | Dual | Plural | |
Nominative |
नड्वान्
naḍvān |
नड्वन्तौ
naḍvantau |
नड्वन्तः
naḍvantaḥ |
Vocative |
नड्वन्
naḍvan |
नड्वन्तौ
naḍvantau |
नड्वन्तः
naḍvantaḥ |
Accusative |
नड्वन्तम्
naḍvantam |
नड्वन्तौ
naḍvantau |
नड्वतः
naḍvataḥ |
Instrumental |
नड्वता
naḍvatā |
नड्वद्भ्याम्
naḍvadbhyām |
नड्वद्भिः
naḍvadbhiḥ |
Dative |
नड्वते
naḍvate |
नड्वद्भ्याम्
naḍvadbhyām |
नड्वद्भ्यः
naḍvadbhyaḥ |
Ablative |
नड्वतः
naḍvataḥ |
नड्वद्भ्याम्
naḍvadbhyām |
नड्वद्भ्यः
naḍvadbhyaḥ |
Genitive |
नड्वतः
naḍvataḥ |
नड्वतोः
naḍvatoḥ |
नड्वताम्
naḍvatām |
Locative |
नड्वति
naḍvati |
नड्वतोः
naḍvatoḥ |
नड्वत्सु
naḍvatsu |