Singular | Dual | Plural | |
Nominative |
नडसंहतिः
naḍasaṁhatiḥ |
नडसंहती
naḍasaṁhatī |
नडसंहतयः
naḍasaṁhatayaḥ |
Vocative |
नडसंहते
naḍasaṁhate |
नडसंहती
naḍasaṁhatī |
नडसंहतयः
naḍasaṁhatayaḥ |
Accusative |
नडसंहतिम्
naḍasaṁhatim |
नडसंहती
naḍasaṁhatī |
नडसंहतीः
naḍasaṁhatīḥ |
Instrumental |
नडसंहत्या
naḍasaṁhatyā |
नडसंहतिभ्याम्
naḍasaṁhatibhyām |
नडसंहतिभिः
naḍasaṁhatibhiḥ |
Dative |
नडसंहतये
naḍasaṁhataye नडसंहत्यै naḍasaṁhatyai |
नडसंहतिभ्याम्
naḍasaṁhatibhyām |
नडसंहतिभ्यः
naḍasaṁhatibhyaḥ |
Ablative |
नडसंहतेः
naḍasaṁhateḥ नडसंहत्याः naḍasaṁhatyāḥ |
नडसंहतिभ्याम्
naḍasaṁhatibhyām |
नडसंहतिभ्यः
naḍasaṁhatibhyaḥ |
Genitive |
नडसंहतेः
naḍasaṁhateḥ नडसंहत्याः naḍasaṁhatyāḥ |
नडसंहत्योः
naḍasaṁhatyoḥ |
नडसंहतीनाम्
naḍasaṁhatīnām |
Locative |
नडसंहतौ
naḍasaṁhatau नडसंहत्याम् naḍasaṁhatyām |
नडसंहत्योः
naḍasaṁhatyoḥ |
नडसंहतिषु
naḍasaṁhatiṣu |