Sanskrit tools

Sanskrit declension


Declension of नडसंहति naḍasaṁhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नडसंहतिः naḍasaṁhatiḥ
नडसंहती naḍasaṁhatī
नडसंहतयः naḍasaṁhatayaḥ
Vocative नडसंहते naḍasaṁhate
नडसंहती naḍasaṁhatī
नडसंहतयः naḍasaṁhatayaḥ
Accusative नडसंहतिम् naḍasaṁhatim
नडसंहती naḍasaṁhatī
नडसंहतीः naḍasaṁhatīḥ
Instrumental नडसंहत्या naḍasaṁhatyā
नडसंहतिभ्याम् naḍasaṁhatibhyām
नडसंहतिभिः naḍasaṁhatibhiḥ
Dative नडसंहतये naḍasaṁhataye
नडसंहत्यै naḍasaṁhatyai
नडसंहतिभ्याम् naḍasaṁhatibhyām
नडसंहतिभ्यः naḍasaṁhatibhyaḥ
Ablative नडसंहतेः naḍasaṁhateḥ
नडसंहत्याः naḍasaṁhatyāḥ
नडसंहतिभ्याम् naḍasaṁhatibhyām
नडसंहतिभ्यः naḍasaṁhatibhyaḥ
Genitive नडसंहतेः naḍasaṁhateḥ
नडसंहत्याः naḍasaṁhatyāḥ
नडसंहत्योः naḍasaṁhatyoḥ
नडसंहतीनाम् naḍasaṁhatīnām
Locative नडसंहतौ naḍasaṁhatau
नडसंहत्याम् naḍasaṁhatyām
नडसंहत्योः naḍasaṁhatyoḥ
नडसंहतिषु naḍasaṁhatiṣu