Singular | Dual | Plural | |
Nominative |
नता
natā |
नते
nate |
नताः
natāḥ |
Vocative |
नते
nate |
नते
nate |
नताः
natāḥ |
Accusative |
नताम्
natām |
नते
nate |
नताः
natāḥ |
Instrumental |
नतया
natayā |
नताभ्याम्
natābhyām |
नताभिः
natābhiḥ |
Dative |
नतायै
natāyai |
नताभ्याम्
natābhyām |
नताभ्यः
natābhyaḥ |
Ablative |
नतायाः
natāyāḥ |
नताभ्याम्
natābhyām |
नताभ्यः
natābhyaḥ |
Genitive |
नतायाः
natāyāḥ |
नतयोः
natayoḥ |
नतानाम्
natānām |
Locative |
नतायाम्
natāyām |
नतयोः
natayoḥ |
नतासु
natāsu |