| Singular | Dual | Plural |
Nominative |
नतकंधरा
natakaṁdharā
|
नतकंधरे
natakaṁdhare
|
नतकंधराः
natakaṁdharāḥ
|
Vocative |
नतकंधरे
natakaṁdhare
|
नतकंधरे
natakaṁdhare
|
नतकंधराः
natakaṁdharāḥ
|
Accusative |
नतकंधराम्
natakaṁdharām
|
नतकंधरे
natakaṁdhare
|
नतकंधराः
natakaṁdharāḥ
|
Instrumental |
नतकंधरया
natakaṁdharayā
|
नतकंधराभ्याम्
natakaṁdharābhyām
|
नतकंधराभिः
natakaṁdharābhiḥ
|
Dative |
नतकंधरायै
natakaṁdharāyai
|
नतकंधराभ्याम्
natakaṁdharābhyām
|
नतकंधराभ्यः
natakaṁdharābhyaḥ
|
Ablative |
नतकंधरायाः
natakaṁdharāyāḥ
|
नतकंधराभ्याम्
natakaṁdharābhyām
|
नतकंधराभ्यः
natakaṁdharābhyaḥ
|
Genitive |
नतकंधरायाः
natakaṁdharāyāḥ
|
नतकंधरयोः
natakaṁdharayoḥ
|
नतकंधराणाम्
natakaṁdharāṇām
|
Locative |
नतकंधरायाम्
natakaṁdharāyām
|
नतकंधरयोः
natakaṁdharayoḥ
|
नतकंधरासु
natakaṁdharāsu
|