Sanskrit tools

Sanskrit declension


Declension of नतकंधरा natakaṁdharā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नतकंधरा natakaṁdharā
नतकंधरे natakaṁdhare
नतकंधराः natakaṁdharāḥ
Vocative नतकंधरे natakaṁdhare
नतकंधरे natakaṁdhare
नतकंधराः natakaṁdharāḥ
Accusative नतकंधराम् natakaṁdharām
नतकंधरे natakaṁdhare
नतकंधराः natakaṁdharāḥ
Instrumental नतकंधरया natakaṁdharayā
नतकंधराभ्याम् natakaṁdharābhyām
नतकंधराभिः natakaṁdharābhiḥ
Dative नतकंधरायै natakaṁdharāyai
नतकंधराभ्याम् natakaṁdharābhyām
नतकंधराभ्यः natakaṁdharābhyaḥ
Ablative नतकंधरायाः natakaṁdharāyāḥ
नतकंधराभ्याम् natakaṁdharābhyām
नतकंधराभ्यः natakaṁdharābhyaḥ
Genitive नतकंधरायाः natakaṁdharāyāḥ
नतकंधरयोः natakaṁdharayoḥ
नतकंधराणाम् natakaṁdharāṇām
Locative नतकंधरायाम् natakaṁdharāyām
नतकंधरयोः natakaṁdharayoḥ
नतकंधरासु natakaṁdharāsu