Sanskrit tools

Sanskrit declension


Declension of नतकंधर natakaṁdhara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नतकंधरम् natakaṁdharam
नतकंधरे natakaṁdhare
नतकंधराणि natakaṁdharāṇi
Vocative नतकंधर natakaṁdhara
नतकंधरे natakaṁdhare
नतकंधराणि natakaṁdharāṇi
Accusative नतकंधरम् natakaṁdharam
नतकंधरे natakaṁdhare
नतकंधराणि natakaṁdharāṇi
Instrumental नतकंधरेण natakaṁdhareṇa
नतकंधराभ्याम् natakaṁdharābhyām
नतकंधरैः natakaṁdharaiḥ
Dative नतकंधराय natakaṁdharāya
नतकंधराभ्याम् natakaṁdharābhyām
नतकंधरेभ्यः natakaṁdharebhyaḥ
Ablative नतकंधरात् natakaṁdharāt
नतकंधराभ्याम् natakaṁdharābhyām
नतकंधरेभ्यः natakaṁdharebhyaḥ
Genitive नतकंधरस्य natakaṁdharasya
नतकंधरयोः natakaṁdharayoḥ
नतकंधराणाम् natakaṁdharāṇām
Locative नतकंधरे natakaṁdhare
नतकंधरयोः natakaṁdharayoḥ
नतकंधरेषु natakaṁdhareṣu