Sanskrit tools

Sanskrit declension


Declension of नतजानु natajānu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नतजानुः natajānuḥ
नतजानू natajānū
नतजानवः natajānavaḥ
Vocative नतजानो natajāno
नतजानू natajānū
नतजानवः natajānavaḥ
Accusative नतजानुम् natajānum
नतजानू natajānū
नतजानूः natajānūḥ
Instrumental नतजान्वा natajānvā
नतजानुभ्याम् natajānubhyām
नतजानुभिः natajānubhiḥ
Dative नतजानवे natajānave
नतजान्वै natajānvai
नतजानुभ्याम् natajānubhyām
नतजानुभ्यः natajānubhyaḥ
Ablative नतजानोः natajānoḥ
नतजान्वाः natajānvāḥ
नतजानुभ्याम् natajānubhyām
नतजानुभ्यः natajānubhyaḥ
Genitive नतजानोः natajānoḥ
नतजान्वाः natajānvāḥ
नतजान्वोः natajānvoḥ
नतजानूनाम् natajānūnām
Locative नतजानौ natajānau
नतजान्वाम् natajānvām
नतजान्वोः natajānvoḥ
नतजानुषु natajānuṣu