Sanskrit tools

Sanskrit declension


Declension of नतनाभि natanābhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नतनाभिः natanābhiḥ
नतनाभी natanābhī
नतनाभयः natanābhayaḥ
Vocative नतनाभे natanābhe
नतनाभी natanābhī
नतनाभयः natanābhayaḥ
Accusative नतनाभिम् natanābhim
नतनाभी natanābhī
नतनाभीः natanābhīḥ
Instrumental नतनाभ्या natanābhyā
नतनाभिभ्याम् natanābhibhyām
नतनाभिभिः natanābhibhiḥ
Dative नतनाभये natanābhaye
नतनाभ्यै natanābhyai
नतनाभिभ्याम् natanābhibhyām
नतनाभिभ्यः natanābhibhyaḥ
Ablative नतनाभेः natanābheḥ
नतनाभ्याः natanābhyāḥ
नतनाभिभ्याम् natanābhibhyām
नतनाभिभ्यः natanābhibhyaḥ
Genitive नतनाभेः natanābheḥ
नतनाभ्याः natanābhyāḥ
नतनाभ्योः natanābhyoḥ
नतनाभीनाम् natanābhīnām
Locative नतनाभौ natanābhau
नतनाभ्याम् natanābhyām
नतनाभ्योः natanābhyoḥ
नतनाभिषु natanābhiṣu