Singular | Dual | Plural | |
Nominative |
नतनाभिः
natanābhiḥ |
नतनाभी
natanābhī |
नतनाभयः
natanābhayaḥ |
Vocative |
नतनाभे
natanābhe |
नतनाभी
natanābhī |
नतनाभयः
natanābhayaḥ |
Accusative |
नतनाभिम्
natanābhim |
नतनाभी
natanābhī |
नतनाभीः
natanābhīḥ |
Instrumental |
नतनाभ्या
natanābhyā |
नतनाभिभ्याम्
natanābhibhyām |
नतनाभिभिः
natanābhibhiḥ |
Dative |
नतनाभये
natanābhaye नतनाभ्यै natanābhyai |
नतनाभिभ्याम्
natanābhibhyām |
नतनाभिभ्यः
natanābhibhyaḥ |
Ablative |
नतनाभेः
natanābheḥ नतनाभ्याः natanābhyāḥ |
नतनाभिभ्याम्
natanābhibhyām |
नतनाभिभ्यः
natanābhibhyaḥ |
Genitive |
नतनाभेः
natanābheḥ नतनाभ्याः natanābhyāḥ |
नतनाभ्योः
natanābhyoḥ |
नतनाभीनाम्
natanābhīnām |
Locative |
नतनाभौ
natanābhau नतनाभ्याम् natanābhyām |
नतनाभ्योः
natanābhyoḥ |
नतनाभिषु
natanābhiṣu |