Sanskrit tools

Sanskrit declension


Declension of नतनासिक natanāsika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नतनासिकः natanāsikaḥ
नतनासिकौ natanāsikau
नतनासिकाः natanāsikāḥ
Vocative नतनासिक natanāsika
नतनासिकौ natanāsikau
नतनासिकाः natanāsikāḥ
Accusative नतनासिकम् natanāsikam
नतनासिकौ natanāsikau
नतनासिकान् natanāsikān
Instrumental नतनासिकेन natanāsikena
नतनासिकाभ्याम् natanāsikābhyām
नतनासिकैः natanāsikaiḥ
Dative नतनासिकाय natanāsikāya
नतनासिकाभ्याम् natanāsikābhyām
नतनासिकेभ्यः natanāsikebhyaḥ
Ablative नतनासिकात् natanāsikāt
नतनासिकाभ्याम् natanāsikābhyām
नतनासिकेभ्यः natanāsikebhyaḥ
Genitive नतनासिकस्य natanāsikasya
नतनासिकयोः natanāsikayoḥ
नतनासिकानाम् natanāsikānām
Locative नतनासिके natanāsike
नतनासिकयोः natanāsikayoḥ
नतनासिकेषु natanāsikeṣu