| Singular | Dual | Plural |
Nominative |
नतनासिका
natanāsikā
|
नतनासिके
natanāsike
|
नतनासिकाः
natanāsikāḥ
|
Vocative |
नतनासिके
natanāsike
|
नतनासिके
natanāsike
|
नतनासिकाः
natanāsikāḥ
|
Accusative |
नतनासिकाम्
natanāsikām
|
नतनासिके
natanāsike
|
नतनासिकाः
natanāsikāḥ
|
Instrumental |
नतनासिकया
natanāsikayā
|
नतनासिकाभ्याम्
natanāsikābhyām
|
नतनासिकाभिः
natanāsikābhiḥ
|
Dative |
नतनासिकायै
natanāsikāyai
|
नतनासिकाभ्याम्
natanāsikābhyām
|
नतनासिकाभ्यः
natanāsikābhyaḥ
|
Ablative |
नतनासिकायाः
natanāsikāyāḥ
|
नतनासिकाभ्याम्
natanāsikābhyām
|
नतनासिकाभ्यः
natanāsikābhyaḥ
|
Genitive |
नतनासिकायाः
natanāsikāyāḥ
|
नतनासिकयोः
natanāsikayoḥ
|
नतनासिकानाम्
natanāsikānām
|
Locative |
नतनासिकायाम्
natanāsikāyām
|
नतनासिकयोः
natanāsikayoḥ
|
नतनासिकासु
natanāsikāsu
|