Sanskrit tools

Sanskrit declension


Declension of नतनासिका natanāsikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नतनासिका natanāsikā
नतनासिके natanāsike
नतनासिकाः natanāsikāḥ
Vocative नतनासिके natanāsike
नतनासिके natanāsike
नतनासिकाः natanāsikāḥ
Accusative नतनासिकाम् natanāsikām
नतनासिके natanāsike
नतनासिकाः natanāsikāḥ
Instrumental नतनासिकया natanāsikayā
नतनासिकाभ्याम् natanāsikābhyām
नतनासिकाभिः natanāsikābhiḥ
Dative नतनासिकायै natanāsikāyai
नतनासिकाभ्याम् natanāsikābhyām
नतनासिकाभ्यः natanāsikābhyaḥ
Ablative नतनासिकायाः natanāsikāyāḥ
नतनासिकाभ्याम् natanāsikābhyām
नतनासिकाभ्यः natanāsikābhyaḥ
Genitive नतनासिकायाः natanāsikāyāḥ
नतनासिकयोः natanāsikayoḥ
नतनासिकानाम् natanāsikānām
Locative नतनासिकायाम् natanāsikāyām
नतनासिकयोः natanāsikayoḥ
नतनासिकासु natanāsikāsu