| Singular | Dual | Plural |
Nominative |
नतपर्वा
nataparvā
|
नतपर्वे
nataparve
|
नतपर्वाः
nataparvāḥ
|
Vocative |
नतपर्वे
nataparve
|
नतपर्वे
nataparve
|
नतपर्वाः
nataparvāḥ
|
Accusative |
नतपर्वाम्
nataparvām
|
नतपर्वे
nataparve
|
नतपर्वाः
nataparvāḥ
|
Instrumental |
नतपर्वया
nataparvayā
|
नतपर्वाभ्याम्
nataparvābhyām
|
नतपर्वाभिः
nataparvābhiḥ
|
Dative |
नतपर्वायै
nataparvāyai
|
नतपर्वाभ्याम्
nataparvābhyām
|
नतपर्वाभ्यः
nataparvābhyaḥ
|
Ablative |
नतपर्वायाः
nataparvāyāḥ
|
नतपर्वाभ्याम्
nataparvābhyām
|
नतपर्वाभ्यः
nataparvābhyaḥ
|
Genitive |
नतपर्वायाः
nataparvāyāḥ
|
नतपर्वयोः
nataparvayoḥ
|
नतपर्वाणाम्
nataparvāṇām
|
Locative |
नतपर्वायाम्
nataparvāyām
|
नतपर्वयोः
nataparvayoḥ
|
नतपर्वासु
nataparvāsu
|