Singular | Dual | Plural | |
Nominative |
नतपर्व
nataparva |
नतपर्वणी
nataparvaṇī |
नतपर्वाणि
nataparvāṇi |
Vocative |
नतपर्व
nataparva नतपर्वन् nataparvan |
नतपर्वणी
nataparvaṇī |
नतपर्वाणि
nataparvāṇi |
Accusative |
नतपर्व
nataparva |
नतपर्वणी
nataparvaṇī |
नतपर्वाणि
nataparvāṇi |
Instrumental |
नतपर्वणा
nataparvaṇā |
नतपर्वभ्याम्
nataparvabhyām |
नतपर्वभिः
nataparvabhiḥ |
Dative |
नतपर्वणे
nataparvaṇe |
नतपर्वभ्याम्
nataparvabhyām |
नतपर्वभ्यः
nataparvabhyaḥ |
Ablative |
नतपर्वणः
nataparvaṇaḥ |
नतपर्वभ्याम्
nataparvabhyām |
नतपर्वभ्यः
nataparvabhyaḥ |
Genitive |
नतपर्वणः
nataparvaṇaḥ |
नतपर्वणोः
nataparvaṇoḥ |
नतपर्वणाम्
nataparvaṇām |
Locative |
नतपर्वणि
nataparvaṇi नतपरनि nataparani |
नतपर्वणोः
nataparvaṇoḥ |
नतपर्वसु
nataparvasu |