Sanskrit tools

Sanskrit declension


Declension of नतपर्वन् nataparvan, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative नतपर्व nataparva
नतपर्वणी nataparvaṇī
नतपर्वाणि nataparvāṇi
Vocative नतपर्व nataparva
नतपर्वन् nataparvan
नतपर्वणी nataparvaṇī
नतपर्वाणि nataparvāṇi
Accusative नतपर्व nataparva
नतपर्वणी nataparvaṇī
नतपर्वाणि nataparvāṇi
Instrumental नतपर्वणा nataparvaṇā
नतपर्वभ्याम् nataparvabhyām
नतपर्वभिः nataparvabhiḥ
Dative नतपर्वणे nataparvaṇe
नतपर्वभ्याम् nataparvabhyām
नतपर्वभ्यः nataparvabhyaḥ
Ablative नतपर्वणः nataparvaṇaḥ
नतपर्वभ्याम् nataparvabhyām
नतपर्वभ्यः nataparvabhyaḥ
Genitive नतपर्वणः nataparvaṇaḥ
नतपर्वणोः nataparvaṇoḥ
नतपर्वणाम् nataparvaṇām
Locative नतपर्वणि nataparvaṇi
नतपरनि nataparani
नतपर्वणोः nataparvaṇoḥ
नतपर्वसु nataparvasu