Singular | Dual | Plural | |
Nominative |
नतभागः
natabhāgaḥ |
नतभागौ
natabhāgau |
नतभागाः
natabhāgāḥ |
Vocative |
नतभाग
natabhāga |
नतभागौ
natabhāgau |
नतभागाः
natabhāgāḥ |
Accusative |
नतभागम्
natabhāgam |
नतभागौ
natabhāgau |
नतभागान्
natabhāgān |
Instrumental |
नतभागेन
natabhāgena |
नतभागाभ्याम्
natabhāgābhyām |
नतभागैः
natabhāgaiḥ |
Dative |
नतभागाय
natabhāgāya |
नतभागाभ्याम्
natabhāgābhyām |
नतभागेभ्यः
natabhāgebhyaḥ |
Ablative |
नतभागात्
natabhāgāt |
नतभागाभ्याम्
natabhāgābhyām |
नतभागेभ्यः
natabhāgebhyaḥ |
Genitive |
नतभागस्य
natabhāgasya |
नतभागयोः
natabhāgayoḥ |
नतभागानाम्
natabhāgānām |
Locative |
नतभागे
natabhāge |
नतभागयोः
natabhāgayoḥ |
नतभागेषु
natabhāgeṣu |