Sanskrit tools

Sanskrit declension


Declension of नदीनामा nadīnāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नदीनामा nadīnāmā
नदीनामे nadīnāme
नदीनामाः nadīnāmāḥ
Vocative नदीनामे nadīnāme
नदीनामे nadīnāme
नदीनामाः nadīnāmāḥ
Accusative नदीनामाम् nadīnāmām
नदीनामे nadīnāme
नदीनामाः nadīnāmāḥ
Instrumental नदीनामया nadīnāmayā
नदीनामाभ्याम् nadīnāmābhyām
नदीनामाभिः nadīnāmābhiḥ
Dative नदीनामायै nadīnāmāyai
नदीनामाभ्याम् nadīnāmābhyām
नदीनामाभ्यः nadīnāmābhyaḥ
Ablative नदीनामायाः nadīnāmāyāḥ
नदीनामाभ्याम् nadīnāmābhyām
नदीनामाभ्यः nadīnāmābhyaḥ
Genitive नदीनामायाः nadīnāmāyāḥ
नदीनामयोः nadīnāmayoḥ
नदीनामानाम् nadīnāmānām
Locative नदीनामायाम् nadīnāmāyām
नदीनामयोः nadīnāmayoḥ
नदीनामासु nadīnāmāsu