| Singular | Dual | Plural |
Nominative |
नदीवप्रः
nadīvapraḥ
|
नदीवप्रौ
nadīvaprau
|
नदीवप्राः
nadīvaprāḥ
|
Vocative |
नदीवप्र
nadīvapra
|
नदीवप्रौ
nadīvaprau
|
नदीवप्राः
nadīvaprāḥ
|
Accusative |
नदीवप्रम्
nadīvapram
|
नदीवप्रौ
nadīvaprau
|
नदीवप्रान्
nadīvaprān
|
Instrumental |
नदीवप्रेण
nadīvapreṇa
|
नदीवप्राभ्याम्
nadīvaprābhyām
|
नदीवप्रैः
nadīvapraiḥ
|
Dative |
नदीवप्राय
nadīvaprāya
|
नदीवप्राभ्याम्
nadīvaprābhyām
|
नदीवप्रेभ्यः
nadīvaprebhyaḥ
|
Ablative |
नदीवप्रात्
nadīvaprāt
|
नदीवप्राभ्याम्
nadīvaprābhyām
|
नदीवप्रेभ्यः
nadīvaprebhyaḥ
|
Genitive |
नदीवप्रस्य
nadīvaprasya
|
नदीवप्रयोः
nadīvaprayoḥ
|
नदीवप्राणाम्
nadīvaprāṇām
|
Locative |
नदीवप्रे
nadīvapre
|
नदीवप्रयोः
nadīvaprayoḥ
|
नदीवप्रेषु
nadīvapreṣu
|