Sanskrit tools

Sanskrit declension


Declension of अगम्यागमन agamyāgamana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगम्यागमनम् agamyāgamanam
अगम्यागमने agamyāgamane
अगम्यागमनानि agamyāgamanāni
Vocative अगम्यागमन agamyāgamana
अगम्यागमने agamyāgamane
अगम्यागमनानि agamyāgamanāni
Accusative अगम्यागमनम् agamyāgamanam
अगम्यागमने agamyāgamane
अगम्यागमनानि agamyāgamanāni
Instrumental अगम्यागमनेन agamyāgamanena
अगम्यागमनाभ्याम् agamyāgamanābhyām
अगम्यागमनैः agamyāgamanaiḥ
Dative अगम्यागमनाय agamyāgamanāya
अगम्यागमनाभ्याम् agamyāgamanābhyām
अगम्यागमनेभ्यः agamyāgamanebhyaḥ
Ablative अगम्यागमनात् agamyāgamanāt
अगम्यागमनाभ्याम् agamyāgamanābhyām
अगम्यागमनेभ्यः agamyāgamanebhyaḥ
Genitive अगम्यागमनस्य agamyāgamanasya
अगम्यागमनयोः agamyāgamanayoḥ
अगम्यागमनानाम् agamyāgamanānām
Locative अगम्यागमने agamyāgamane
अगम्यागमनयोः agamyāgamanayoḥ
अगम्यागमनेषु agamyāgamaneṣu