| Singular | Dual | Plural |
Nominative |
अगम्यागमनम्
agamyāgamanam
|
अगम्यागमने
agamyāgamane
|
अगम्यागमनानि
agamyāgamanāni
|
Vocative |
अगम्यागमन
agamyāgamana
|
अगम्यागमने
agamyāgamane
|
अगम्यागमनानि
agamyāgamanāni
|
Accusative |
अगम्यागमनम्
agamyāgamanam
|
अगम्यागमने
agamyāgamane
|
अगम्यागमनानि
agamyāgamanāni
|
Instrumental |
अगम्यागमनेन
agamyāgamanena
|
अगम्यागमनाभ्याम्
agamyāgamanābhyām
|
अगम्यागमनैः
agamyāgamanaiḥ
|
Dative |
अगम्यागमनाय
agamyāgamanāya
|
अगम्यागमनाभ्याम्
agamyāgamanābhyām
|
अगम्यागमनेभ्यः
agamyāgamanebhyaḥ
|
Ablative |
अगम्यागमनात्
agamyāgamanāt
|
अगम्यागमनाभ्याम्
agamyāgamanābhyām
|
अगम्यागमनेभ्यः
agamyāgamanebhyaḥ
|
Genitive |
अगम्यागमनस्य
agamyāgamanasya
|
अगम्यागमनयोः
agamyāgamanayoḥ
|
अगम्यागमनानाम्
agamyāgamanānām
|
Locative |
अगम्यागमने
agamyāgamane
|
अगम्यागमनयोः
agamyāgamanayoḥ
|
अगम्यागमनेषु
agamyāgamaneṣu
|