| Singular | Dual | Plural |
Nominative |
नभोरूपः
nabhorūpaḥ
|
नभोरूपौ
nabhorūpau
|
नभोरूपाः
nabhorūpāḥ
|
Vocative |
नभोरूप
nabhorūpa
|
नभोरूपौ
nabhorūpau
|
नभोरूपाः
nabhorūpāḥ
|
Accusative |
नभोरूपम्
nabhorūpam
|
नभोरूपौ
nabhorūpau
|
नभोरूपान्
nabhorūpān
|
Instrumental |
नभोरूपेण
nabhorūpeṇa
|
नभोरूपाभ्याम्
nabhorūpābhyām
|
नभोरूपैः
nabhorūpaiḥ
|
Dative |
नभोरूपाय
nabhorūpāya
|
नभोरूपाभ्याम्
nabhorūpābhyām
|
नभोरूपेभ्यः
nabhorūpebhyaḥ
|
Ablative |
नभोरूपात्
nabhorūpāt
|
नभोरूपाभ्याम्
nabhorūpābhyām
|
नभोरूपेभ्यः
nabhorūpebhyaḥ
|
Genitive |
नभोरूपस्य
nabhorūpasya
|
नभोरूपयोः
nabhorūpayoḥ
|
नभोरूपाणाम्
nabhorūpāṇām
|
Locative |
नभोरूपे
nabhorūpe
|
नभोरूपयोः
nabhorūpayoḥ
|
नभोरूपेषु
nabhorūpeṣu
|