Singular | Dual | Plural | |
Nominative |
नभोलिट्
nabholiṭ |
नभोलिही
nabholihī |
नभोलिंहि
nabholiṁhi |
Vocative |
नभोलिट्
nabholiṭ |
नभोलिही
nabholihī |
नभोलिंहि
nabholiṁhi |
Accusative |
नभोलिट्
nabholiṭ |
नभोलिही
nabholihī |
नभोलिंहि
nabholiṁhi |
Instrumental |
नभोलिहा
nabholihā |
नभोलिड्भ्याम्
nabholiḍbhyām |
नभोलिड्भिः
nabholiḍbhiḥ |
Dative |
नभोलिहे
nabholihe |
नभोलिड्भ्याम्
nabholiḍbhyām |
नभोलिड्भ्यः
nabholiḍbhyaḥ |
Ablative |
नभोलिहः
nabholihaḥ |
नभोलिड्भ्याम्
nabholiḍbhyām |
नभोलिड्भ्यः
nabholiḍbhyaḥ |
Genitive |
नभोलिहः
nabholihaḥ |
नभोलिहोः
nabholihoḥ |
नभोलिहाम्
nabholihām |
Locative |
नभोलिहि
nabholihi |
नभोलिहोः
nabholihoḥ |
नभोलिट्सु
nabholiṭsu नभोलिट्त्सु nabholiṭtsu |