Sanskrit tools

Sanskrit declension


Declension of नभाक nabhāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नभाकः nabhākaḥ
नभाकौ nabhākau
नभाकाः nabhākāḥ
Vocative नभाक nabhāka
नभाकौ nabhākau
नभाकाः nabhākāḥ
Accusative नभाकम् nabhākam
नभाकौ nabhākau
नभाकान् nabhākān
Instrumental नभाकेन nabhākena
नभाकाभ्याम् nabhākābhyām
नभाकैः nabhākaiḥ
Dative नभाकाय nabhākāya
नभाकाभ्याम् nabhākābhyām
नभाकेभ्यः nabhākebhyaḥ
Ablative नभाकात् nabhākāt
नभाकाभ्याम् nabhākābhyām
नभाकेभ्यः nabhākebhyaḥ
Genitive नभाकस्य nabhākasya
नभाकयोः nabhākayoḥ
नभाकानाम् nabhākānām
Locative नभाके nabhāke
नभाकयोः nabhākayoḥ
नभाकेषु nabhākeṣu