Sanskrit tools

Sanskrit declension


Declension of नभ्य nabhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नभ्यः nabhyaḥ
नभ्यौ nabhyau
नभ्याः nabhyāḥ
Vocative नभ्य nabhya
नभ्यौ nabhyau
नभ्याः nabhyāḥ
Accusative नभ्यम् nabhyam
नभ्यौ nabhyau
नभ्यान् nabhyān
Instrumental नभ्येन nabhyena
नभ्याभ्याम् nabhyābhyām
नभ्यैः nabhyaiḥ
Dative नभ्याय nabhyāya
नभ्याभ्याम् nabhyābhyām
नभ्येभ्यः nabhyebhyaḥ
Ablative नभ्यात् nabhyāt
नभ्याभ्याम् nabhyābhyām
नभ्येभ्यः nabhyebhyaḥ
Genitive नभ्यस्य nabhyasya
नभ्ययोः nabhyayoḥ
नभ्यानाम् nabhyānām
Locative नभ्ये nabhye
नभ्ययोः nabhyayoḥ
नभ्येषु nabhyeṣu