Sanskrit tools

Sanskrit declension


Declension of नम nama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमः namaḥ
नमौ namau
नमाः namāḥ
Vocative नम nama
नमौ namau
नमाः namāḥ
Accusative नमम् namam
नमौ namau
नमान् namān
Instrumental नमेन namena
नमाभ्याम् namābhyām
नमैः namaiḥ
Dative नमाय namāya
नमाभ्याम् namābhyām
नमेभ्यः namebhyaḥ
Ablative नमात् namāt
नमाभ्याम् namābhyām
नमेभ्यः namebhyaḥ
Genitive नमस्य namasya
नमयोः namayoḥ
नमानाम् namānām
Locative नमे name
नमयोः namayoḥ
नमेषु nameṣu