| Singular | Dual | Plural |
Nominative |
नमकभाष्यम्
namakabhāṣyam
|
नमकभाष्ये
namakabhāṣye
|
नमकभाष्याणि
namakabhāṣyāṇi
|
Vocative |
नमकभाष्य
namakabhāṣya
|
नमकभाष्ये
namakabhāṣye
|
नमकभाष्याणि
namakabhāṣyāṇi
|
Accusative |
नमकभाष्यम्
namakabhāṣyam
|
नमकभाष्ये
namakabhāṣye
|
नमकभाष्याणि
namakabhāṣyāṇi
|
Instrumental |
नमकभाष्येण
namakabhāṣyeṇa
|
नमकभाष्याभ्याम्
namakabhāṣyābhyām
|
नमकभाष्यैः
namakabhāṣyaiḥ
|
Dative |
नमकभाष्याय
namakabhāṣyāya
|
नमकभाष्याभ्याम्
namakabhāṣyābhyām
|
नमकभाष्येभ्यः
namakabhāṣyebhyaḥ
|
Ablative |
नमकभाष्यात्
namakabhāṣyāt
|
नमकभाष्याभ्याम्
namakabhāṣyābhyām
|
नमकभाष्येभ्यः
namakabhāṣyebhyaḥ
|
Genitive |
नमकभाष्यस्य
namakabhāṣyasya
|
नमकभाष्ययोः
namakabhāṣyayoḥ
|
नमकभाष्याणाम्
namakabhāṣyāṇām
|
Locative |
नमकभाष्ये
namakabhāṣye
|
नमकभाष्ययोः
namakabhāṣyayoḥ
|
नमकभाष्येषु
namakabhāṣyeṣu
|