Sanskrit tools

Sanskrit declension


Declension of नमकभाष्य namakabhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमकभाष्यम् namakabhāṣyam
नमकभाष्ये namakabhāṣye
नमकभाष्याणि namakabhāṣyāṇi
Vocative नमकभाष्य namakabhāṣya
नमकभाष्ये namakabhāṣye
नमकभाष्याणि namakabhāṣyāṇi
Accusative नमकभाष्यम् namakabhāṣyam
नमकभाष्ये namakabhāṣye
नमकभाष्याणि namakabhāṣyāṇi
Instrumental नमकभाष्येण namakabhāṣyeṇa
नमकभाष्याभ्याम् namakabhāṣyābhyām
नमकभाष्यैः namakabhāṣyaiḥ
Dative नमकभाष्याय namakabhāṣyāya
नमकभाष्याभ्याम् namakabhāṣyābhyām
नमकभाष्येभ्यः namakabhāṣyebhyaḥ
Ablative नमकभाष्यात् namakabhāṣyāt
नमकभाष्याभ्याम् namakabhāṣyābhyām
नमकभाष्येभ्यः namakabhāṣyebhyaḥ
Genitive नमकभाष्यस्य namakabhāṣyasya
नमकभाष्ययोः namakabhāṣyayoḥ
नमकभाष्याणाम् namakabhāṣyāṇām
Locative नमकभाष्ये namakabhāṣye
नमकभाष्ययोः namakabhāṣyayoḥ
नमकभाष्येषु namakabhāṣyeṣu