Sanskrit tools

Sanskrit declension


Declension of नमत namata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमतः namataḥ
नमतौ namatau
नमताः namatāḥ
Vocative नमत namata
नमतौ namatau
नमताः namatāḥ
Accusative नमतम् namatam
नमतौ namatau
नमतान् namatān
Instrumental नमतेन namatena
नमताभ्याम् namatābhyām
नमतैः namataiḥ
Dative नमताय namatāya
नमताभ्याम् namatābhyām
नमतेभ्यः namatebhyaḥ
Ablative नमतात् namatāt
नमताभ्याम् namatābhyām
नमतेभ्यः namatebhyaḥ
Genitive नमतस्य namatasya
नमतयोः namatayoḥ
नमतानाम् namatānām
Locative नमते namate
नमतयोः namatayoḥ
नमतेषु namateṣu