Sanskrit tools

Sanskrit declension


Declension of नमन namana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमनः namanaḥ
नमनौ namanau
नमनाः namanāḥ
Vocative नमन namana
नमनौ namanau
नमनाः namanāḥ
Accusative नमनम् namanam
नमनौ namanau
नमनान् namanān
Instrumental नमनेन namanena
नमनाभ्याम् namanābhyām
नमनैः namanaiḥ
Dative नमनाय namanāya
नमनाभ्याम् namanābhyām
नमनेभ्यः namanebhyaḥ
Ablative नमनात् namanāt
नमनाभ्याम् namanābhyām
नमनेभ्यः namanebhyaḥ
Genitive नमनस्य namanasya
नमनयोः namanayoḥ
नमनानाम् namanānām
Locative नमने namane
नमनयोः namanayoḥ
नमनेषु namaneṣu