Sanskrit tools

Sanskrit declension


Declension of नमना namanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमना namanā
नमने namane
नमनाः namanāḥ
Vocative नमने namane
नमने namane
नमनाः namanāḥ
Accusative नमनाम् namanām
नमने namane
नमनाः namanāḥ
Instrumental नमनया namanayā
नमनाभ्याम् namanābhyām
नमनाभिः namanābhiḥ
Dative नमनायै namanāyai
नमनाभ्याम् namanābhyām
नमनाभ्यः namanābhyaḥ
Ablative नमनायाः namanāyāḥ
नमनाभ्याम् namanābhyām
नमनाभ्यः namanābhyaḥ
Genitive नमनायाः namanāyāḥ
नमनयोः namanayoḥ
नमनानाम् namanānām
Locative नमनायाम् namanāyām
नमनयोः namanayoḥ
नमनासु namanāsu