Sanskrit tools

Sanskrit declension


Declension of नमन namana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमनम् namanam
नमने namane
नमनानि namanāni
Vocative नमन namana
नमने namane
नमनानि namanāni
Accusative नमनम् namanam
नमने namane
नमनानि namanāni
Instrumental नमनेन namanena
नमनाभ्याम् namanābhyām
नमनैः namanaiḥ
Dative नमनाय namanāya
नमनाभ्याम् namanābhyām
नमनेभ्यः namanebhyaḥ
Ablative नमनात् namanāt
नमनाभ्याम् namanābhyām
नमनेभ्यः namanebhyaḥ
Genitive नमनस्य namanasya
नमनयोः namanayoḥ
नमनानाम् namanānām
Locative नमने namane
नमनयोः namanayoḥ
नमनेषु namaneṣu