Sanskrit tools

Sanskrit declension


Declension of नमनीय namanīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमनीयः namanīyaḥ
नमनीयौ namanīyau
नमनीयाः namanīyāḥ
Vocative नमनीय namanīya
नमनीयौ namanīyau
नमनीयाः namanīyāḥ
Accusative नमनीयम् namanīyam
नमनीयौ namanīyau
नमनीयान् namanīyān
Instrumental नमनीयेन namanīyena
नमनीयाभ्याम् namanīyābhyām
नमनीयैः namanīyaiḥ
Dative नमनीयाय namanīyāya
नमनीयाभ्याम् namanīyābhyām
नमनीयेभ्यः namanīyebhyaḥ
Ablative नमनीयात् namanīyāt
नमनीयाभ्याम् namanīyābhyām
नमनीयेभ्यः namanīyebhyaḥ
Genitive नमनीयस्य namanīyasya
नमनीययोः namanīyayoḥ
नमनीयानाम् namanīyānām
Locative नमनीये namanīye
नमनीययोः namanīyayoḥ
नमनीयेषु namanīyeṣu