Sanskrit tools

Sanskrit declension


Declension of नमनीया namanīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमनीया namanīyā
नमनीये namanīye
नमनीयाः namanīyāḥ
Vocative नमनीये namanīye
नमनीये namanīye
नमनीयाः namanīyāḥ
Accusative नमनीयाम् namanīyām
नमनीये namanīye
नमनीयाः namanīyāḥ
Instrumental नमनीयया namanīyayā
नमनीयाभ्याम् namanīyābhyām
नमनीयाभिः namanīyābhiḥ
Dative नमनीयायै namanīyāyai
नमनीयाभ्याम् namanīyābhyām
नमनीयाभ्यः namanīyābhyaḥ
Ablative नमनीयायाः namanīyāyāḥ
नमनीयाभ्याम् namanīyābhyām
नमनीयाभ्यः namanīyābhyaḥ
Genitive नमनीयायाः namanīyāyāḥ
नमनीययोः namanīyayoḥ
नमनीयानाम् namanīyānām
Locative नमनीयायाम् namanīyāyām
नमनीययोः namanīyayoḥ
नमनीयासु namanīyāsu