Sanskrit tools

Sanskrit declension


Declension of नमयत् namayat, m.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नमयान् namayān
नमयन्तौ namayantau
नमयन्तः namayantaḥ
Vocative नमयन् namayan
नमयन्तौ namayantau
नमयन्तः namayantaḥ
Accusative नमयन्तम् namayantam
नमयन्तौ namayantau
नमयतः namayataḥ
Instrumental नमयता namayatā
नमयद्भ्याम् namayadbhyām
नमयद्भिः namayadbhiḥ
Dative नमयते namayate
नमयद्भ्याम् namayadbhyām
नमयद्भ्यः namayadbhyaḥ
Ablative नमयतः namayataḥ
नमयद्भ्याम् namayadbhyām
नमयद्भ्यः namayadbhyaḥ
Genitive नमयतः namayataḥ
नमयतोः namayatoḥ
नमयताम् namayatām
Locative नमयति namayati
नमयतोः namayatoḥ
नमयत्सु namayatsu