Singular | Dual | Plural | |
Nominative |
नमयत्
namayat |
नमयती
namayatī |
नमयन्ति
namayanti |
Vocative |
नमयत्
namayat |
नमयती
namayatī |
नमयन्ति
namayanti |
Accusative |
नमयत्
namayat |
नमयती
namayatī |
नमयन्ति
namayanti |
Instrumental |
नमयता
namayatā |
नमयद्भ्याम्
namayadbhyām |
नमयद्भिः
namayadbhiḥ |
Dative |
नमयते
namayate |
नमयद्भ्याम्
namayadbhyām |
नमयद्भ्यः
namayadbhyaḥ |
Ablative |
नमयतः
namayataḥ |
नमयद्भ्याम्
namayadbhyām |
नमयद्भ्यः
namayadbhyaḥ |
Genitive |
नमयतः
namayataḥ |
नमयतोः
namayatoḥ |
नमयताम्
namayatām |
Locative |
नमयति
namayati |
नमयतोः
namayatoḥ |
नमयत्सु
namayatsu |