Sanskrit tools

Sanskrit declension


Declension of नमयत् namayat, n.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नमयत् namayat
नमयती namayatī
नमयन्ति namayanti
Vocative नमयत् namayat
नमयती namayatī
नमयन्ति namayanti
Accusative नमयत् namayat
नमयती namayatī
नमयन्ति namayanti
Instrumental नमयता namayatā
नमयद्भ्याम् namayadbhyām
नमयद्भिः namayadbhiḥ
Dative नमयते namayate
नमयद्भ्याम् namayadbhyām
नमयद्भ्यः namayadbhyaḥ
Ablative नमयतः namayataḥ
नमयद्भ्याम् namayadbhyām
नमयद्भ्यः namayadbhyaḥ
Genitive नमयतः namayataḥ
नमयतोः namayatoḥ
नमयताम् namayatām
Locative नमयति namayati
नमयतोः namayatoḥ
नमयत्सु namayatsu