| Singular | Dual | Plural |
Nominative |
नमयितव्यम्
namayitavyam
|
नमयितव्ये
namayitavye
|
नमयितव्यानि
namayitavyāni
|
Vocative |
नमयितव्य
namayitavya
|
नमयितव्ये
namayitavye
|
नमयितव्यानि
namayitavyāni
|
Accusative |
नमयितव्यम्
namayitavyam
|
नमयितव्ये
namayitavye
|
नमयितव्यानि
namayitavyāni
|
Instrumental |
नमयितव्येन
namayitavyena
|
नमयितव्याभ्याम्
namayitavyābhyām
|
नमयितव्यैः
namayitavyaiḥ
|
Dative |
नमयितव्याय
namayitavyāya
|
नमयितव्याभ्याम्
namayitavyābhyām
|
नमयितव्येभ्यः
namayitavyebhyaḥ
|
Ablative |
नमयितव्यात्
namayitavyāt
|
नमयितव्याभ्याम्
namayitavyābhyām
|
नमयितव्येभ्यः
namayitavyebhyaḥ
|
Genitive |
नमयितव्यस्य
namayitavyasya
|
नमयितव्ययोः
namayitavyayoḥ
|
नमयितव्यानाम्
namayitavyānām
|
Locative |
नमयितव्ये
namayitavye
|
नमयितव्ययोः
namayitavyayoḥ
|
नमयितव्येषु
namayitavyeṣu
|