| Singular | Dual | Plural |
Nominative |
नमयिष्णुः
namayiṣṇuḥ
|
नमयिष्णू
namayiṣṇū
|
नमयिष्णवः
namayiṣṇavaḥ
|
Vocative |
नमयिष्णो
namayiṣṇo
|
नमयिष्णू
namayiṣṇū
|
नमयिष्णवः
namayiṣṇavaḥ
|
Accusative |
नमयिष्णुम्
namayiṣṇum
|
नमयिष्णू
namayiṣṇū
|
नमयिष्णून्
namayiṣṇūn
|
Instrumental |
नमयिष्णुना
namayiṣṇunā
|
नमयिष्णुभ्याम्
namayiṣṇubhyām
|
नमयिष्णुभिः
namayiṣṇubhiḥ
|
Dative |
नमयिष्णवे
namayiṣṇave
|
नमयिष्णुभ्याम्
namayiṣṇubhyām
|
नमयिष्णुभ्यः
namayiṣṇubhyaḥ
|
Ablative |
नमयिष्णोः
namayiṣṇoḥ
|
नमयिष्णुभ्याम्
namayiṣṇubhyām
|
नमयिष्णुभ्यः
namayiṣṇubhyaḥ
|
Genitive |
नमयिष्णोः
namayiṣṇoḥ
|
नमयिष्ण्वोः
namayiṣṇvoḥ
|
नमयिष्णूनाम्
namayiṣṇūnām
|
Locative |
नमयिष्णौ
namayiṣṇau
|
नमयिष्ण्वोः
namayiṣṇvoḥ
|
नमयिष्णुषु
namayiṣṇuṣu
|