Sanskrit tools

Sanskrit declension


Declension of नमयिष्णु namayiṣṇu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमयिष्णुः namayiṣṇuḥ
नमयिष्णू namayiṣṇū
नमयिष्णवः namayiṣṇavaḥ
Vocative नमयिष्णो namayiṣṇo
नमयिष्णू namayiṣṇū
नमयिष्णवः namayiṣṇavaḥ
Accusative नमयिष्णुम् namayiṣṇum
नमयिष्णू namayiṣṇū
नमयिष्णूः namayiṣṇūḥ
Instrumental नमयिष्ण्वा namayiṣṇvā
नमयिष्णुभ्याम् namayiṣṇubhyām
नमयिष्णुभिः namayiṣṇubhiḥ
Dative नमयिष्णवे namayiṣṇave
नमयिष्ण्वै namayiṣṇvai
नमयिष्णुभ्याम् namayiṣṇubhyām
नमयिष्णुभ्यः namayiṣṇubhyaḥ
Ablative नमयिष्णोः namayiṣṇoḥ
नमयिष्ण्वाः namayiṣṇvāḥ
नमयिष्णुभ्याम् namayiṣṇubhyām
नमयिष्णुभ्यः namayiṣṇubhyaḥ
Genitive नमयिष्णोः namayiṣṇoḥ
नमयिष्ण्वाः namayiṣṇvāḥ
नमयिष्ण्वोः namayiṣṇvoḥ
नमयिष्णूनाम् namayiṣṇūnām
Locative नमयिष्णौ namayiṣṇau
नमयिष्ण्वाम् namayiṣṇvām
नमयिष्ण्वोः namayiṣṇvoḥ
नमयिष्णुषु namayiṣṇuṣu