Singular | Dual | Plural | |
Nominative |
नमयिष्णुः
namayiṣṇuḥ |
नमयिष्णू
namayiṣṇū |
नमयिष्णवः
namayiṣṇavaḥ |
Vocative |
नमयिष्णो
namayiṣṇo |
नमयिष्णू
namayiṣṇū |
नमयिष्णवः
namayiṣṇavaḥ |
Accusative |
नमयिष्णुम्
namayiṣṇum |
नमयिष्णू
namayiṣṇū |
नमयिष्णूः
namayiṣṇūḥ |
Instrumental |
नमयिष्ण्वा
namayiṣṇvā |
नमयिष्णुभ्याम्
namayiṣṇubhyām |
नमयिष्णुभिः
namayiṣṇubhiḥ |
Dative |
नमयिष्णवे
namayiṣṇave नमयिष्ण्वै namayiṣṇvai |
नमयिष्णुभ्याम्
namayiṣṇubhyām |
नमयिष्णुभ्यः
namayiṣṇubhyaḥ |
Ablative |
नमयिष्णोः
namayiṣṇoḥ नमयिष्ण्वाः namayiṣṇvāḥ |
नमयिष्णुभ्याम्
namayiṣṇubhyām |
नमयिष्णुभ्यः
namayiṣṇubhyaḥ |
Genitive |
नमयिष्णोः
namayiṣṇoḥ नमयिष्ण्वाः namayiṣṇvāḥ |
नमयिष्ण्वोः
namayiṣṇvoḥ |
नमयिष्णूनाम्
namayiṣṇūnām |
Locative |
नमयिष्णौ
namayiṣṇau नमयिष्ण्वाम् namayiṣṇvām |
नमयिष्ण्वोः
namayiṣṇvoḥ |
नमयिष्णुषु
namayiṣṇuṣu |