Sanskrit tools

Sanskrit declension


Declension of नमयिष्णु namayiṣṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमयिष्णु namayiṣṇu
नमयिष्णुनी namayiṣṇunī
नमयिष्णूनि namayiṣṇūni
Vocative नमयिष्णो namayiṣṇo
नमयिष्णु namayiṣṇu
नमयिष्णुनी namayiṣṇunī
नमयिष्णूनि namayiṣṇūni
Accusative नमयिष्णु namayiṣṇu
नमयिष्णुनी namayiṣṇunī
नमयिष्णूनि namayiṣṇūni
Instrumental नमयिष्णुना namayiṣṇunā
नमयिष्णुभ्याम् namayiṣṇubhyām
नमयिष्णुभिः namayiṣṇubhiḥ
Dative नमयिष्णुने namayiṣṇune
नमयिष्णुभ्याम् namayiṣṇubhyām
नमयिष्णुभ्यः namayiṣṇubhyaḥ
Ablative नमयिष्णुनः namayiṣṇunaḥ
नमयिष्णुभ्याम् namayiṣṇubhyām
नमयिष्णुभ्यः namayiṣṇubhyaḥ
Genitive नमयिष्णुनः namayiṣṇunaḥ
नमयिष्णुनोः namayiṣṇunoḥ
नमयिष्णूनाम् namayiṣṇūnām
Locative नमयिष्णुनि namayiṣṇuni
नमयिष्णुनोः namayiṣṇunoḥ
नमयिष्णुषु namayiṣṇuṣu