Singular | Dual | Plural | |
Nominative |
नमयिष्णु
namayiṣṇu |
नमयिष्णुनी
namayiṣṇunī |
नमयिष्णूनि
namayiṣṇūni |
Vocative |
नमयिष्णो
namayiṣṇo नमयिष्णु namayiṣṇu |
नमयिष्णुनी
namayiṣṇunī |
नमयिष्णूनि
namayiṣṇūni |
Accusative |
नमयिष्णु
namayiṣṇu |
नमयिष्णुनी
namayiṣṇunī |
नमयिष्णूनि
namayiṣṇūni |
Instrumental |
नमयिष्णुना
namayiṣṇunā |
नमयिष्णुभ्याम्
namayiṣṇubhyām |
नमयिष्णुभिः
namayiṣṇubhiḥ |
Dative |
नमयिष्णुने
namayiṣṇune |
नमयिष्णुभ्याम्
namayiṣṇubhyām |
नमयिष्णुभ्यः
namayiṣṇubhyaḥ |
Ablative |
नमयिष्णुनः
namayiṣṇunaḥ |
नमयिष्णुभ्याम्
namayiṣṇubhyām |
नमयिष्णुभ्यः
namayiṣṇubhyaḥ |
Genitive |
नमयिष्णुनः
namayiṣṇunaḥ |
नमयिष्णुनोः
namayiṣṇunoḥ |
नमयिष्णूनाम्
namayiṣṇūnām |
Locative |
नमयिष्णुनि
namayiṣṇuni |
नमयिष्णुनोः
namayiṣṇunoḥ |
नमयिष्णुषु
namayiṣṇuṣu |