Sanskrit tools

Sanskrit declension


Declension of नमस्कार namaskāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमस्कारः namaskāraḥ
नमस्कारौ namaskārau
नमस्काराः namaskārāḥ
Vocative नमस्कार namaskāra
नमस्कारौ namaskārau
नमस्काराः namaskārāḥ
Accusative नमस्कारम् namaskāram
नमस्कारौ namaskārau
नमस्कारान् namaskārān
Instrumental नमस्कारेण namaskāreṇa
नमस्काराभ्याम् namaskārābhyām
नमस्कारैः namaskāraiḥ
Dative नमस्काराय namaskārāya
नमस्काराभ्याम् namaskārābhyām
नमस्कारेभ्यः namaskārebhyaḥ
Ablative नमस्कारात् namaskārāt
नमस्काराभ्याम् namaskārābhyām
नमस्कारेभ्यः namaskārebhyaḥ
Genitive नमस्कारस्य namaskārasya
नमस्कारयोः namaskārayoḥ
नमस्काराणाम् namaskārāṇām
Locative नमस्कारे namaskāre
नमस्कारयोः namaskārayoḥ
नमस्कारेषु namaskāreṣu